A 161-14 Devīdvyardhaśatikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 161/14
Title: Devīdvyardhaśatikā
Dimensions: 27 x 9.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5184
Remarks:


Reel No. A 161-14 Inventory No. 17400

Title Devīdvyarddhaśatikā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 9.5 cm

Folios 9

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title devīdvyardha. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5184

Manuscript Features

On the cover leaf; exp. 2 is written kālikramaḥ devīdvyardhaśatikā

Excerpts

Beginning

oṃ namo mahābhairavāya || ||

yā sāntakāgnikuharotthitabhāsvarūpāṃ

somārkavanhitripathodaramadhyasaṃsthām || 

ciccetacittaviṣayākṣavilīnabhā(2)vāṃ

svābhāvabhāvaki (!) parāṃ praṇamāmi kālīm || 

brahmapadmasukhāsīnaṃ bhairavaṃ vigatāmayam || 

śaktisthaṃ śaktirahitaṃ paramānandarūpiṇam || (fol. 1v1–2)

End

kramaprastārarahitaṃ vaktrād vaktre tu saṃsthitam || 

vaktrā(5)dvaktragatāyātaṃ na tu lekhyantu pustake || 

vicārayitvā dātavyam anyathā maraṇaṃ bhavet || 

sarvasvaṃ cāgrato datvā paścād etac ca grāhayet || 

... (fol. 9v4–5)

Colophon

|| iti śrīparamahaṃsasya kule kālikākramaṃ paṃcaviṃśatyadhi(7)kaśatadvayaṃ śrī uttarānvayāgataṃ samāptam || || iti devīdvayarddhaśatikā saṃpūrṇā || || paramahaṃsaparivrājaka uttarānvayācāryaśrīma(8)dvimalaprabodhapādānām iyam iti || || (fol. 9v6–8)

Microfilm Details

Reel No. A 161/14

Date of Filming 12-10-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-04-2007

Bibliography