A 161-14 Devīdvyardhaśatikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 161/14
Title: Devīdvyardhaśatikā
Dimensions: 27 x 9.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5184
Remarks:
Reel No. A 161-14 Inventory No. 17400
Title Devīdvyarddhaśatikā
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.0 x 9.5 cm
Folios 9
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title devīdvyardha. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/5184
Manuscript Features
On the cover leaf; exp. 2 is written kālikramaḥ devīdvyardhaśatikā
Excerpts
Beginning
oṃ namo mahābhairavāya || ||
yā sāntakāgnikuharotthitabhāsvarūpāṃ
somārkavanhitripathodaramadhyasaṃsthām ||
ciccetacittaviṣayākṣavilīnabhā(2)vāṃ
svābhāvabhāvaki (!) parāṃ praṇamāmi kālīm ||
brahmapadmasukhāsīnaṃ bhairavaṃ vigatāmayam ||
śaktisthaṃ śaktirahitaṃ paramānandarūpiṇam || (fol. 1v1–2)
End
kramaprastārarahitaṃ vaktrād vaktre tu saṃsthitam ||
vaktrā(5)dvaktragatāyātaṃ na tu lekhyantu pustake ||
vicārayitvā dātavyam anyathā maraṇaṃ bhavet ||
sarvasvaṃ cāgrato datvā paścād etac ca grāhayet ||
... (fol. 9v4–5)
Colophon
|| iti śrīparamahaṃsasya kule kālikākramaṃ paṃcaviṃśatyadhi(7)kaśatadvayaṃ śrī uttarānvayāgataṃ samāptam || || iti devīdvayarddhaśatikā saṃpūrṇā || || paramahaṃsaparivrājaka uttarānvayācāryaśrīma(8)dvimalaprabodhapādānām iyam iti || || (fol. 9v6–8)
Microfilm Details
Reel No. A 161/14
Date of Filming 12-10-1971
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 12-04-2007
Bibliography